B 357-13(2) Agnisthāpanavidhi

Manuscript culture infobox

Filmed in: B 357/13
Title: Agnisthāpanavidhi
Dimensions: 26.2 x 11 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1819
Remarks: B 357B/13



Reel No. B 357/13

Inventory No. 1443

Title Agnisthāpanavidhi

Remarks B 357B/13?

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.2 x 11.0 cm

Binding Hole(s)

Folios 24

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation homa and in the

lower right-hand margin under the word śaraṇa.

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1819

Manuscript Features

On the cover-leaf is written stanzas to prepare Pañcagavya.


Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ || ||


athāgnisthāpanavidhiḥ || ||


bhūrasīti bhūmiśodhanam ||


oṃ bhūr assi bhūmirasya ditir asi viśvadhāyā viśvasya bhuvanasya dhrtrī ||


pṛthiviṃ yaccha pṛthivīn dṛguṃ ha pṛthivīṃ mā hi guṃ śīḥ || 1 ||



aśmācameti mṛttikāsthāpanam ||


aśmā ca me mṛttikā ca me girayaś ca me parvvatāś ca me sikatāś ca me vanaspatayaś ca me


hiraṇyañ ca me yaś ca me śyāmañ ca me lohañ ca me sīsañ ca me trapu ca me yajñena kalpantām ||


2 ||


eṣavastometi darbhaṃ gṛhṇīyāt ||


eṣavastoma maruta ‘iyaṅgīrmāndāryasya māyānnyasyakāroḥ ||


eṣāyāsīṣṭa tanvve vayāṃ vidyām eṣaṃ vvṛjanaṃ jīradānum || 3 || (fol. 1v1–5)


«End:»


ṛtāvānaṃ vaiśvānaramṛtasyajyotisaspatiṃ ||


ajasraṅ dharmmamīmahe |


upayāma gṛhītosi vaiśvānarāya tvaiṣate jyotir vaiśvānarāyatvā | 56 |


vaiśvānarasya sumatau śyāma rājā hi kaṃ bhuvanānām abhiśrīḥ ||


ito jāto viśvam idaṃ vicaṣṭe vaiśvānarasye+patate sūryeṇa ||


upayāma gṛhīto si vaiśvānarāya tvaiṣate yonir vaiśvānarāya tvā || 57 ||



vaiśvānaro na ||


vaiśvānarona u’ūtaya ‘āpnayātu parāvatā agnirukthena vā hrasvā upayāma gṛhītosi vaiśvānarāya


tvaiṣate yonir vaiśvānarāya tvā || 58 || mūrddhānandiva iti pūrṇāhuti | mūrddhānandivo ahrūtim


pṛthivyā vaiśvānaramṛta ‘ājātamagnim || kavi guṃ samrājayatithiñ janānām āsanta pātran janayanta


devāḥ || (fol. 24v1–7)



«Colophon»


agnisthāpana(paddhati)homakarma (samāptam || śubham || +++++++ || ++++… ( śruvaś cameti śruvapūjanam | …)


(fol. 24v8)


Microfilm Details

Reel No. B 357/13

Date of Filming 24-10-1972

Exposures 106

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 01-03-2013

Bibliography