B 357-13(2) Agnisthāpanavidhi
Manuscript culture infobox
Filmed in: B 357/13
Title: Agnisthāpanavidhi
Dimensions: 26.2 x 11 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1819
Remarks: B 357B/13
Reel No. B 357/13
Inventory No. 1443
Title Agnisthāpanavidhi
Remarks B 357B/13?
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.2 x 11.0 cm
Binding Hole(s)
Folios 24
Lines per Page 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation homa and in the
lower right-hand margin under the word śaraṇa.
Scribe
Date of Copying
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1819
Manuscript Features
On the cover-leaf is written stanzas to prepare Pañcagavya.
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
athāgnisthāpanavidhiḥ || ||
bhūrasīti bhūmiśodhanam ||
oṃ bhūr assi bhūmirasya ditir asi viśvadhāyā viśvasya bhuvanasya dhrtrī ||
pṛthiviṃ yaccha pṛthivīn dṛguṃ ha pṛthivīṃ mā hi guṃ śīḥ || 1 ||
aśmācameti mṛttikāsthāpanam ||
aśmā ca me mṛttikā ca me girayaś ca me parvvatāś ca me sikatāś ca me vanaspatayaś ca me
hiraṇyañ ca me yaś ca me śyāmañ ca me lohañ ca me sīsañ ca me trapu ca me yajñena kalpantām ||
2 ||
eṣavastometi darbhaṃ gṛhṇīyāt ||
eṣavastoma maruta ‘iyaṅgīrmāndāryasya māyānnyasyakāroḥ ||
eṣāyāsīṣṭa tanvve vayāṃ vidyām eṣaṃ vvṛjanaṃ jīradānum || 3 || (fol. 1v1–5)
«End:»
ṛtāvānaṃ vaiśvānaramṛtasyajyotisaspatiṃ ||
ajasraṅ dharmmamīmahe |
upayāma gṛhītosi vaiśvānarāya tvaiṣate jyotir vaiśvānarāyatvā | 56 |
vaiśvānarasya sumatau śyāma rājā hi kaṃ bhuvanānām abhiśrīḥ ||
ito jāto viśvam idaṃ vicaṣṭe vaiśvānarasye+patate sūryeṇa ||
upayāma gṛhīto si vaiśvānarāya tvaiṣate yonir vaiśvānarāya tvā || 57 ||
vaiśvānaro na ||
vaiśvānarona u’ūtaya ‘āpnayātu parāvatā agnirukthena vā hrasvā upayāma gṛhītosi vaiśvānarāya
tvaiṣate yonir vaiśvānarāya tvā || 58 || mūrddhānandiva iti pūrṇāhuti | mūrddhānandivo ahrūtim
pṛthivyā vaiśvānaramṛta ‘ājātamagnim || kavi guṃ samrājayatithiñ janānām āsanta pātran janayanta
devāḥ || (fol. 24v1–7)
«Colophon»
agnisthāpana(paddhati)homakarma (samāptam || śubham || +++++++ || ++++… ( śruvaś cameti śruvapūjanam | …)
(fol. 24v8)
Microfilm Details
Reel No. B 357/13
Date of Filming 24-10-1972
Exposures 106
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 01-03-2013
Bibliography